वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢ ज꣣ठ꣢रं꣣ न꣢व्यं꣣ न꣢ पृ꣣ण꣢स्व꣣ म꣡धो꣢र्दि꣣वो꣢ न । अ꣣स्य꣢ सु꣣त꣢स्य꣣ स्वा꣢꣫३र्नो꣡प꣢ त्वा꣣ म꣡दाः꣢ सु꣣वा꣡चो꣢ अस्थुः ॥९५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । ज꣣ठ꣡र꣢म् । न꣡व्य꣢꣯म् । न । पृ꣣ण꣡स्व꣢ । म꣡धोः꣢꣯ । दि꣣वः꣢ । न । अ꣣स्य꣢ । सु꣣त꣡स्य꣢ । स्वः꣢ । न । उ꣡प꣢꣯ । त्वा꣣ । म꣡दाः꣢꣯ । सु꣣वा꣡चः꣢ । सु꣣ । वा꣡चः꣢꣯ । अ꣣स्थुः ॥९५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 953 | (कौथोम) 3 » 1 » 22 » 2 | (रानायाणीय) 5 » 6 » 7 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः जीवात्मा का ही विषय है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (दिवः न मधोः) अन्तरिक्ष से प्राप्त मधुर वृष्टिजल के समान मधुर ब्रह्मानन्दरस के अंश से, तू (नव्यं न) नवीनसदृश (जठरम्) अपने उदर को अर्थात् स्वयं को (पृणस्व) तृप्त कर। (स्वः न) सूर्य के सदृश जगदीश्वर के पास से (सुतस्य) अभिषुत (अस्य) इस ब्रह्मानन्दरस की (सुवाचः) शुभ स्तुति-वाणियों को प्रेरित करनेवाली (मदाः) तृप्तियाँ (त्वा उप अस्थुः) तेरे सम्मुख उपस्थित हों ॥२॥ यहाँ उपमालङ्कार है। ‘नव्यं न’ में उत्प्रेक्षा है, नित्य पुरातन भी आत्मा नवीन शरीर को धारण कर मानो नवीन हो जाता है ॥

भावार्थभाषाः -

मनुष्य का आत्मा ब्रह्मानन्द-रस से तृप्त होकर स्वयं सुख-शान्ति प्राप्त करके दूसरों को भी प्रदान करे ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (दिवः न मधोः) अन्तरिक्षादागतस्य मधुरस्य वृष्टिजलस्य इव मधुरस्य ब्रह्मानन्दरसस्य भागेन त्वम् सम्प्रति (नव्यं न) नवीनमिव (जठरम्) स्वकीयमुदरम्, स्वात्मानमित्यर्थः (पृणस्व) तर्पय। (स्वः न) सूर्यादिव जगदीश्वरात् (सुतस्य) अभिषुतस्य (अस्य) ब्रह्मानन्दरसस्य (सुवाचः) शोभना वाचः स्तुतिगिरः यैः प्रेर्यन्ते तादृशाः (मदाः) तृप्तयः (त्वा उप अस्थुः) त्वाम् उपस्थिताः भवन्तु ॥२॥ अत्रोपमालङ्कारः। ‘नव्यं न’ इत्युत्प्रेक्षा। नित्यः पुरातनोऽप्यात्मा नूतनं देहं संधार्य नूतनमिव जायते ॥२॥

भावार्थभाषाः -

मनुष्यस्यात्मा ब्रह्मानन्दरसेन तृप्तो भूत्वा स्वयं सुखशान्तिमधिगम्य परेभ्योऽपि प्रयच्छेत् ॥२॥

टिप्पणी: १. अथ० २।५।२, ‘नव्यं न’ इत्यत्र ‘न॒व्यो न’, ‘स्वा३र्नोप’ इत्यत्र च ‘स्वर्णोप’ इति पाठः।